Intro in Sanskrit

नमः, मम नाम विशिः अस्ति।
Namaḥ, mama nāma Viśiḥ asti.

  • नमः (Namaḥ) – Hello / Salutations
  • मम (mama) – My
  • नाम (nāma) – Name
  • विशिः (Viśiḥ) – Vishi (with proper Sanskrit pronunciation)
  • अस्ति (asti) – Is

अहं स्त्री अस्मि।
Ahaṁ strī asmi. — “I am a woman.”

Hi, my name is Vishi. → नमस्ते, मम नाम विषी अस्ति।

Today I worked hard. → अद्य अहं कठोरं कर्म अकरवम्।

I am thinking now. → अहं इदानीं चिन्तयामि।

I am a happy soul. → अहं सुखी आत्मा।

Happy birthday vishi , stay happy ,joyous , prosperous and successful always

“जन्मदिनं शुभम् विषी। सदा सुखी, हर्षितः, समृद्धः, सफलश्च भव।”

Leave a Reply

Your email address will not be published. Required fields are marked *

More Articles & Posts